Thursday, January 21, 2010

Shri Vishnu Sahasranaama

SrI viShNu sahasranAma stOtraM

Courtesy : http://teluguguyplusdevotional.blogspot.com



OM || SuklAMbaradharaM viShNuM SaSivarNaM caturBujam |

prasannavadanaM dhyAyEt sarvaviGnOpaSAMtayE ||

vyAsaM vasiShThanaptAraM SaktEH pautramakalmaSham |

parASarAtmajaM vaMdE SukatAtaM tapOnidhim ||

vyAsAya viShNurUpAya vyAsarUpAya viShNavE |

namO vai brahmanidhayE vAsiShThAya namO namaH ||

avikArAya SuddhAya nityAya paramAtmanE |

sadaikarUparUpAya viShNavE sarvajiShNavE ||

yasya smaraNamAtrENa janmasaMsArabaMdhanAt |

vimucyatE namastasmai viShNavE praBaviShNavE ||

OM namO viShNavE praBaviShNavE ||


SrI vaiSaMpAyana uvAca


SrutvA dharmAnaSEShENa pAvanAni ca sarvaSaH |

yudhiShThiraH SAMtanavaM punarEvAByaByAShata || (1)


SrI yudhiShThira uvAca


kimEkaM daivataM lOkE kiM vApyEkaM parAyaNaM |

stuvaMtaH kaM kamarcaMtaH prApnuyurmAnavAH SuBam || (2)

kO dharmassarvadharmANAM BavataH paramO mataH |

kiM japanmucyatE jaMturjanmasaMsArabaMdhanAt || (3)


SrI BIShma uvAca


jagatpraBuM dEvadEvamanaMtaM puruShOttamam |

stuvannAmasahasrENa puruShassatatOtthitaH || (4)

tamEva cArcayannityaM BaktyA puruShamavyayam |

dhyAyan stuvannamasyaMSca yajamAnastamEva ca || (5)

anAdi nidhanaM viShNuM sarvalOkamahESvaram |

lOkAdhyakShaM stuvannityaM sarvaduHKAtigO BavEt || (6)

brahmaNyaM sarvadharmaj~jaM lOkAnAM kIrtivardhanam |

lOkanAthaM mahadBUtaM sarvaBUtaBavOdhBavam || (7)

ESha mE sarvadharmANAM dharmO&dhikatamO mataH

yadBaktyA puMDarIkAkShaM stavairarcEnnaraH sadA || (8)

paramaM yO mahattEjaH paramaM yO mahattapaH |

paramaM yO mahadbrahmaparamaM yaH parAyaNam || (9)

pavitrANAM pavitraM yO maMgalAnAM ca maMgalam |

daivataM dEvatAnAM ca BUtAnAM yO&vyayaH pitA || (10)

yatassarvANi BUtAni BavaMtyAdiyugAgamE |

yasmiMSca pralayaM yAMti punarEva yugakShayE || (11)

tasya lOkapradhAnasya jagannAthasya BUpatE |

viShNOrnAmasahasraM mE SruNu pApaBayApaham || (12)

yAni nAmAni gauNAni viKyAtAni mahAtmanaH |

RuShiBiH parigItAni tAni vakShyAmi BUtayE || (13)

RuShirnAmnAM sahasrasya vEdavyAsO mahAmuniH |

CaMdO&nuShTup tathA dEvO BagavAn dEvakIsutaH ||(14)

amRutAMSUdBavO bIjaM SaktirdEvakinaMdana: |

trisAmA hRudayaM tasya SAMtyarthE viniyujyatE || (15)

viShNuM jiShNuM mahAviShNuM praBaviShNuM mahESvaram |

anEkarUpadaityAMtaM namAmi puruShOttamam || (16)

asya SrI viShNOrdivyasahasranAmastOtramahAmaMtrasya |

SrI vEdavyAsO BagavAn RuShiH |

anuShTup CaMdaH |

SrImahAviShNuH paramAtmA SrImannArAyaNO dEvatA |

amRutAMSUdBavO BAnuriti bIjam |

dEvakInaMdanaH sraShTEti SaktiH |

udhBavaH, kShOBaNO dEva iti paramO maMtraH |

SaMKaBRunnaMdakI cakrIti kIlakam |

SAr~ggadhanvA gadAdhara ityastram |

rathAMgapANirakShOBya iti nEtram |

trisAmA sAmagaH sAmEti kavacam |

AnaMdaM parabrahmEti yOniH |

RutussudarSana: kAla iti digBaMdhaH |

SrI viSvarUpa iti dhyAnam |

SrImahAviShNuprItyarthE sahasranAma japE viniyOgaH |


dhyAnam


kShIrOdanvatpradESE SucimaNivilasatsaikatE mauktikAnAM

mAlAklRuptAsanasthaH sPaTikamaNiniBairmauktikairmaMDitAMga: |

SuBrairaBrairadaBrairupariviracitairmuktapIyUShavarShaiH

AnaMdI naH punIyAdarinaLinagadASaMKapANirmukuMdaH ||

BUH pAdau yasya nABirviyadasuranilaScaMdrasUryau ca nEtrE

karNAvASAH SirO dyaurmuKamapi dahanO yasya vAstEyamabdhiH

aMtaHsthaM yasya viSvaM suranaraKagagO BOgigaMdharvadaityaiH

citraM raMramyatE taM triBuvanavapuShaM viShNumISaM namAmi ||

OM namO BagavatE vAsudEvAya |

SAMtAkAraM BujagaSayanaM padmanABaM surESaM

viSvAdhAraM gaganasadRuSaM mEGavarNaM SuBAMgam |

lakShmIkAMtaM kamalanayanaM yOgihRuddhyAnagamyaM

vaMdE viShNuM BavaBayaharaM sarvalOkaikanAtham ||

mEGaSyAmaM pItakauSEyavAsaM

SrIvatsAMkaM kaustuBOdBAsitAMgam |

puNyOpEtaM puMDarIkAyatAkShaM

viShNuM vaMdE sarvalOkaikanAtham ||

namassamastaBUtAnAmAdiBUtAya BUBRutE |

anEkarUparUpAya viShNavE praBaviShNavE ||

saSaMKacakraM sakirITakuMDalaM

sapItavastraM sarasIruhEkShaNam |

sahAravakShaHsthalaSOBikaustuBaM

namAmi viShNuM SirasA caturBujam ||

CAyAyAM pArijAtasya hEmasiMhAsanOpari |

AsInamaMbudaSyAmamAyatAkShamalaMkRutam ||

caMdrAnanaM caturbAhuM SrIvatsAMkitavakShasam |

rukmiNIsatyaBAmAByAM sahitaM kRuShNamASrayE ||


SrI viShNusahasranAma stOtram


Om || viSvaM viShNurvaShaTkArO BUtaBavyaBavatpraBuH |

BUtakRudBUtaBRudBAvO BUtAtmA BUtaBAvanaH || (1)

pUtAtmA paramAtmA ca muktAnAM paramA gatiH |

avyayaH puruShaH sAkShI kShEtraj~jO&kShara Eva ca || (2)

yOgO yOgavidAM nEtA pradhAnapuruShESvaraH |

nArasiMhavapuH SrImAn kESavaH puruShOttamaH || (3)

sarvaH SarvaH SivaH sthANurBUtAdirnidhiravyayaH |

saMBavO BAvanO BartA praBavaH praBurISvaraH || (4)

svayaMBUSSaMBurAdityaH puShkarAkShO mahAsvanaH |

anAdinidhanO dhAtA vidhAtA dhAturuttamaH || (5)

apramEyO hRuShIkESaH padmanABO&marapraBuH |

viSvakarmA manusvtaShTA sthaviShThassthavirO dhruvaH || (6)

agrAhyaH SASvataH kRuShNO lOhitAkShaH pratardanaH |

praBUtastrikakubdhAma pavitraM maMgalaM param || (7)

ISAnaH prANadaH prANO jyEShThaH SrEShThaH prajApatiH |

hiraNyagarBO BUgarBO mAdhavO madhusUdanaH || (8)

ISvarO vikramI dhanvI mEdhAvI vikramaH kramaH |

anuttamO durAdharShaH kRutaj~jaH kRutirAtmavAn || (9)

surESaH SaraNaM Sarma viSvarEtAH prajABavaH |

ahaH saMvatsarO vyAlaH pratyayassarvadarSanaH || (10)

ajaH sarvESvaraH siddhaH siddhiH sarvAdiracyutaH |

vRuShAkapiramEyAtmA sarvayOgavinissRutaH || (11)

vasurvasumanAH satyaH samAtmA saMmitaH samaH |

amOGaH puMDarIkAkShO vRuShakarmA vRuShAkRutiH || (12)

rudrO bahuSirA baBrurviSvayOniH SuciSravAH |

amRutaH SASvataH sthANurvarArOhO mahAtapAH || (13)

sarvagaH sarvavidBAnurviShvaksEnO janArdanaH |

vEdO vEdavidavyaMgO vEdAMgO vEdavit kaviH || (14)

lOkAdhyakShaH surAdhyakShO dharmAdhyakShaH kRutAkRuta: |

caturAtmA caturvyUhaScaturdaMShTraScaturBujaH || (15)



BrAjiShNurBOjanaM BOktA sahiShNurjagadAdijaH |

anaGO vijayO jEtA viSvayOniH punarvasuH || (16)

upEMdrO vAmanaH prAMSuramOGaH SucirUrjitaH |

atIMdraH saMgrahaH sargO dhRutAtmA niyamO yama: || (17)

vEdyO vaidyaH sadAyOgI vIrahA mAdhavO madhuH |

atIMdriyO mahAmAyO mahOtsAhO mahAbalaH ||(18)

mahAbuddhirmahAvIryO mahASaktirmahAdyutiH |

anirdESyavapuH SrImAnamEyAtmA mahAdridhRuk || (19)

mahEShvAsO mahIBartA SrInivAsaH satAM gatiH |

aniruddhaH surAnaMdO gOviMdO gOvidAM patiH || (20)

marIcirdamanO haMsaH suparNO BujagOttamaH |

hiraNyanABaH sutapAH padmanABaH prajApati: || (21)

amRutyuH sarvadRuksiMhaH saMdhAtA saMdhimAn sthiraH |

ajO durmarShaNaH SAstA viSrutAtmA surArihA || (22)

gururgurutamO dhAmaH satyaH satyaparAkramaH |

nimiShO&nimiShaH sragvI vAcaspatirudAradhIH || (23)

agraNIrgrAmaNIH SrImAn nyAyO nEtA samIraNaH |

sahasramUrdhA viSvAtmA sahasrAkShaH sahasrapAt || (24)

AvartanO nivRuttAtmA saMvRutaH saMpramardanaH |

ahaH saMvartakO vahniranilO dharaNIdharaH || (25)

suprasAdaH prasannAtmA viSvadhRugviSvaBugviBuH |

satkartA satkRutaH sAdhurjahnurnArAyaNO naraH || (26)

asaMKyEyO&pramEyAtmA viSiShTaH SiShTakRucCuciH |

siddhArthaH siddhasaMkalpaH siddhidaH siddhisAdhanaH || (27)

vRuShAhI vRuShaBO viShNurvRuShaparvA vRuShOdaraH |

vardhanO vardhamAnaSca viviktaH SrutisAgaraH || (28)

suBujO durdharO vAgmI mahEMdrO vasudO vasuH |

naikarUpO bRuhadrUpaH SipiviShTaH prakASanaH || (29)

OjastEjOdyutidharaH prakASAtmA pratApanaH |

RuddhaH spaShTAkSharO maMtraScaMdrAMSurBAskaradyutiH || (30)

amRutAMSUdBavO BAnuH SaSabiMduH surESvaraH |

auShadhaM jagataH sEtuH satyadharmaparAkramaH || (31)

BUtaBavyaBavannAthaH pavanaH pAvanO&nalaH |

kAmahA kAmakRut kAMtaH kAmaH kAmapradaH praBuH || (32)



yugAdikRudyugAvartO naikamAyO mahASanaH |

adRuSyO vyaktarUpaSca sahasrajidanaMtajit || (33)

iShTO&viSiShTaH SiShTEShTaH SiKaMDI nahuShO vRuShaH |

krOdhahA krOdhakRutkartA viSvabAhurmahIdharaH || (34)

acyutaH prathitaH prANaH prANadO vAsavAnujaH |

apAM nidhiradhiShThAnamapramattaH pratiShThitaH || (35)

skaMdaH skaMdadharO dhuryO varadO vAyuvAhanaH |

vAsudEvO bRuhadBAnurAdidEvaH puraMdaraH || (36)

aSOkastAraNastAraH SUraH SaurirjanESvaraH |

anukUlaH SatAvartaH padmI padmaniBEkShaNaH || (37)

padmanABO&raviMdAkShaH padmagarBaH SarIraBRut |

maharddhirRuddhO vRuddhAtmA mahAkShO garuDadhvajaH || (38)

atulaH SaraBO BImaH samayaj~jO havirhariH |

sarvalakShaNalakShaNyO lakShmIvAn samitiMjayaH || (39)

vikSharO rOhitO mArgO hEturdAmOdarassahaH |

mahIdharO mahABAgO vEgavAnamitASanaH || (40)



udBavaH, kShOBaNO dEvaH SrIgarBaH paramESvaraH |

karaNaM kAraNaM kartA vikartA gahanO guhaH || (41)

vyavasAyO vyavasthAnaH saMsthAnaH sthAnadO dhruvaH |

pararddhiH paramaspaShTastuShTaH puShTaH SuBEkShaNaH || (42)

rAmO virAmO viratO mArgO nEyO nayO&nayaH |

vIraH SaktimatAM SrEShThO dharmO dharmaviduttamaH || (43)

vaikuMThaH puruShaH prANaH prANadaH praNavaH pRuthuH |

hiraNyagarBaH SatruGnO vyAptO vAyuradhOkShajaH || (44)

RutuH sudarSanaH kAlaH paramEShThI parigrahaH |

ugraH saMvatsarO dakShO viSrAmO viSvadakShiNaH || (45)

vistAraH sthAvaraHsthANuH pramANaM bIjamavyayam |

arthO&narthO mahAkOSO mahABOgO mahAdhanaH|| 46

anirviNNaH sthaviShThO&BUrdharmayUpO mahAmaKaH |

nakShatranEmirnakShatrI kShamaH, kShAmaH samIhanaH || (47)

yaj~ja ijyO mahEjyaSca kratuH satraM satAM gatiH |

sarvadarSI vimuktAtmA sarvaj~jO j~jAnamuttamam || (48)



suvrataH sumuKaH sUkShmaH suGOShaH suKadaH suhRut |

manOharO jitakrOdhO vIrabAhurvidAraNaH || (49)

svApanassvavaSO vyApI naikAtmA naikakarmakRut |

vatsarO vatsalO vatsI ratnagarBO dhanESvaraH || (50)

dharmagubdharmakRuddharmI sadasatkSharamakSharam |

avij~jAtA sahasrAMSurvidhAtA kRutalakShaNaH || (51)

gaBastinEmiH sattvasthaH siMhO BUtamahESvaraH |

AdidEvO mahAdEvO dEvESO dEvaBRudguruH || (52)

uttarO gOpatirgOptA j~jAnagamyaH purAtanaH |

SarIraBUtaBRudBOktA kapIMdrO BUridakShiNaH || (53)

sOmapO&mRutapaH sOmaH purujit purusattamaH |

vinayO jayaH satyasaMdhO dASArhassAtvatAM patiH || (54)

jIvO vinayitAsAkShI mukuMdO&mitavikramaH |

aMBOnidhiranaMtAtmA mahOdadhiSayO&ntakaH || (55)

ajO mahArhaH svABAvyO jitAmitraH pramOdanaH |

AnaMdO naMdanO naMdaH satyadharmA trivikramaH || (56)



maharShiH kapilAcAryaH kRutaj~jO mEdinIpatiH |

tripadastridaSAdhyakShO mahASRuMgaH kRutAMtakRut || (57)

mahAvarAhO gOviMdaH suShENaH kanakAMgadI |

guhyO gaBIrO gahanO guptaScakragadAdharaH || (58)

vEdhAssvAMgO&jitaH kRuShNO dRuDhassaMkarShaNO&cyutaH |

varuNO vAruNO vRukShaH puShkarAkShO mahAmanAH || (59)

BagavAn BagahA&&naMdI vanamAlI halAyudhaH |

AdityO jyOtirAdityaH sahiShNurgatisattamaH || (60)

sudhanvA KaMDaparaSurdAruNO draviNapradaH |

divaspRuk sarvadRugvyAsO vAcaspatirayOnijaH || (61)

trisAmA sAmagaH sAma nirvANaM BEShajaM BiShak |

saMnyAsakRucCamaSyAMtO niShThA SAMtiH parAyaNam || (62)

SuBAMgaH SAMtidaH sraShTA kumudaH kuvalESayaH |

gOhitO gOpatirgOptA vRuShaBAkShO vRuShapriyaH || (63)

anivartI nivRuttAtmA saMkShEptA kShEmakRucCivaH |

SrIvatsavakShAH SrIvAsaH SrIpatiH SrImatAM varaH || (64)



SrIdaH SrISaH SrInivAsaH SrInidhiH SrIviBAvanaH |

SrIdharaH SrIkaraH SrEyaH SrImAn lOkatrayASrayaH || (65)

svakShaH svaMgaH SatAnaMdO naMdirjyOtirgaNESvaraH |

vijitAtmA vidhEyAtmA satkIrtiSCinnasaMSayaH || (66)

udIrNaH sarvataScakShuranISaH SASvatasthiraH |

BUSayO BUShaNO BUtirviSOkaSSOkanASanaH || (67)

arciShmAnarcitaH kuMBO viSuddhAtmA viSOdhanaH |

aniruddhO&pratirathaH pradyumnO&mitavikramaH || (68)

kAlanEminihA vIraH SauriH SUrajanESvaraH |

trilOkAtmA trilOkESaH kESavaH kESihA hariH || (69)

kAmadEvaH kAmapAlaH kAmI kAMtaH kRutAgamaH |

anirdESyavapurviShNurvIrO&naMtO dhanaMjayaH || (70)

brahmaNyO brahmakRudbrahmA brahma brahmavivardhanaH |

brahmavidbrAhmaNO brahmI brahmaj~jO brAhmaNapriyaH || (71)

mahAkramO mahAkarmA mahAtEjA mahOragaH |

mahAkraturmahAyajvA mahAyaj~jO mahAhaviH || (72)



stavyaH stavapriyaH stOtraM stutiH stOtA raNapriyaH |

pUrNaH pUrayitA puNyaH puNyakIrtiranAmayaH || (73)

manOjavastIrthakarO vasurEtA vasupradaH |

vasupradO vAsudEvO vasurvasumanA haviH || (74)

sadgatiH satkRutiH sattA sadBUtiH satparAyaNaH |

SUrasEnO yaduSrEShThaH sannivAsaH suyAmunaH || (75)

BUtAvAsO vAsudEvassarvAsunilayO&nalaH |

darpahA darpadO dRuptO durdharO&thAparAjitaH || (76)

viSvamUrtirmahAmUrtirdIptamUrtiramUrtimAn |

anEkamUrtiravyaktaH SatamUrtiH SatAnanaH || (77)

EkO naikaH savaH kaH kiM yattatpadamanuttamam |

lOkabaMdhurlOkanAthO mAdhavO BaktavatsalaH || (78)

suvarNavarNO hEmAMgO varAMgaScaMdanAMgadI |

vIrahA viShamaH SUnyO GRutASIracalaScalaH || (79)

amAnI mAnadO mAnyO lOkasvAmI trilOkadhRut |

sumEdhA mEdhajO dhanyaH satyamEdhA dharAdharaH || (80)



tEjOvRuShO dyutidharaH sarvaSastraBRutAM varaH |

pragrahO nigrahO vyagrO naikaSRuMgO gadAgrajaH || (81)

caturmUrtiScaturbAhuScaturvyUhaScaturgatiH |

caturAtmA caturBAvaScaturvEdavidEkapAt || (82)

samAvartO&nivRuttAtmA durjayO duratikramaH |

durlaBO durgamO durgO durAvAsO durArihA || (83)

SuBAMgO lOkasAraMgaH sutaMtustaMtuvardhanaH |

iMdrakarmA mahAkarmA kRutakarmA kRutAgamaH || (84)

udBavaH suMdaraH suMdO ratnanABassulOcanaH |

arkO vAjasanaH SRuMgI jayaMtaH sarvavijjayI || (85)

suvarNabiMdurakShOByaH sarvavAgISvarESvaraH |

mahAhradO mahAgartO mahABUtO mahAnidhiH || (86)

kumudaH kuMdaraH kuMdaH parjanyaH pAvanO&nilaH

amRutASO&mRutavapussarvaj~jaH sarvatOmuKaH || (87)

sulaBaH suvrataH siddhaH SatrujicCatrutApanaH |

nyagrOdhOduMbarO&SvatthaScANUrAMdhraniShUdanaH || (88)



sahasrArciH saptajihvaH saptaidhAH saptavAhanaH |

amUrtiranaGO&ciMtyO BayakRudBayanASanaH || (89)

aNurbRuhatkRuSaH sthUlO guNaBRunnirguNO mahAn |

adhRutassvadhRutasvAsyaH prAgvaMSO vaMSavardhanaH || (90)

BAraBRut kathitO yOgI yOgISaH sarvakAmadaH |

ASramaH SramaNaH, kShAmaH suparNO vAyuvAhanaH || (91)

dhanurdharO dhanurvEdO daMDO damayitA damaH |

aparAjitassarvasahO niyaMtA niyamO yamaH || (92)

sattvavAn sAttvikaH satyaH satyadharmaparAyaNaH |

aBiprAyaH priyArhO&rhaH priyakRut prItivardhanaH || (93)

vihAyasagatirjyOtiH surucirhutaBugviBuH |

ravirvirOcanaH sUryaH savitA ravilOcanaH || (94)

anaMtO hutaBugBOktA suKadO naikajO&grajaH |

anirviNNaH sadAmarShI lOkAdhiShThAnamadButaH || (95)

sanAtsanAtanatamaH kapilaH kapiravyayaH |

svastidaH svastikRut svasti svastiBuk svastidakShiNaH || (96)



araudraH kuMDalI cakrI vikramyUrjitaSAsanaH |

SabdAtigaH SabdasahaH SiSiraH SarvarIkaraH || (97)

akrUraH pESalO dakShO dakShiNaH, kShamiNAM varaH |

vidvattamO vItaBayaH puNyaSravaNakIrtanaH || (98)

uttAraNO duShkRutihA puNyO duHsvapnanASanaH |

vIrahA rakShaNassaMtO jIvanaH paryavasthitaH || (99)

anaMtarUpO&naMtaSrIrjitamanyurBayApahaH |

caturaSrO gaBIrAtmA vidiSO vyAdiSO diSaH || (100)

anAdirBUrBuvO lakShmIssuvIrO rucirAMgadaH |

jananO janajanmAdirBImO BImaparAkramaH || (101)

AdhAranilayOdhAtA puShpahAsaH prajAgaraH |

UrdhvagassatpathAcAraH prANadaH praNavaH paNaH || (102)

pramANaM prANanilayaH prANaBRut prANajIvanaH |

tattvaM tattvavidEkAtmA janmamRutyujarAtigaH || (103)

BUrBuvaHsvastarustAraH savitA prapitAmahaH |

yaj~jO yaj~japatiryajvA yaj~jAMgO yaj~javAhanaH || (104)



yaj~jaBRudyaj~jakRudyaj~jI yaj~jaBugyaj~jasAdhanaH |

yaj~jAMtakRudyaj~jaguhyamannamannAda Eva ca || (105)

AtmayOniH svayaMjAtO vaiKAnaH sAmagAyanaH |

dEvakInaMdanaH sraShTA kShitISaH pApanASanaH || (106)

SaMKaBRunnaMdakI cakrI SAr~ggadhanvA gadAdharaH |

rathAMgapANirakShOByaH sarvapraharaNAyudhaH || (107)

|| sarvapraharaNAyudha OM namaH iti ||

vanamAlI gadI SAr~ggI SaMKI cakrI ca naMdakI |

SrImAn nArAyaNO viShNurvAsudEvO&BirakShatu ||

vanamAlI gadI SAr~ggI SaMKI cakrI ca naMdakI |

SrImAn nArAyaNO viShNurvAsudEvO&BirakShatu ||

vanamAlI gadI SAr~ggI SaMKI cakrI ca naMdakI |

SrImAn nArAyaNO viShNurvAsudEvO&BirakShatu ||


PalaSrutiH


itIdaM kIrtanIyasya kESavasya mahAtmanaH |

nAmnAM sahasraM divyAnAmaSEShENa prakIrtitam || (1)

ya idaM SRuNuyAnnityaM yaScApi parikIrtayEt |

nASuBaM prApnuyAt kiMcit sO&mutrEha ca mAnavaH || (2)

vEdAMtagO brAhmaNaH syAt kShattriyO vijayI BavEt |

vaiSyO dhanasamRuddhaH syAt SUdrassuKamavApnuyAt || (3)

dharmArthI prApnuyAddharmaM arthArthI cArthamApnuyAt |

kAmAnavApnuyAt kAmI prajArthI cApnuyAt prajAm || (4)

BaktimAn yaH sadOtthAya SucistadgatamAnasaH |

sahasraM vAsudEvasya nAmnAmEtat prakIrtayEt || (5)

yaSaH prApnOti vipulaM yAti prAdhAnyamEva ca |

acalAM SriyamApnOti SrEyaH prApnOtyanuttamam || (6)

na BayaM kvacidApnOti vIryaM tEjaSca viMdati |

BavatyarOgO dyutimAn balarUpaguNAnvitaH || (7)

rOgArtO mucyatE rOgAdbaddhO mucyEta baMdhanAt |

BayAnmucyEta BItastu mucyEtApanna ApadaH || (8)

durgANyatitaratyASu puruShaH puruShOttamam |

stuvannAmasahasrENa nityaM BaktisamanvitaH || (9)

vAsudEvASrayO martyO vAsudEvaparAyaNaH |

sarvapApaviSuddhAtmA yAti brahma sanAtanam || (10)

na vAsudEvaBaktAnAmaSuBaM vidyatE kvacit |

janmamRutyujarAvyAdhiBayaM naivOpajAyatE || (11)

imaM stavamadhIyAnaH SraddhABaktisamanvitaH |

yujyEtAtmAsuKakShAMtiSrIdhRutismRutikIrtiBiH || (12)

na krOdhO na ca mAtsaryaM na lOBO nASuBA matiH |

BavaMti kRutapuNyAnAM BaktAnAM puruShOttamE || (13)

dyaussacaMdrArkanakShatrA KaM diSO BUrmahOdadhiH |

vAsudEvasya vIryENa vidhRutAni mahAtmanaH || (14)

sasurAsuragaMdharvaM sayakShOragarAkShasam |

jagadvaSE vartatEdaM kRuShNasya sacarAcaram || {15}

iMdriyANi manO buddhiH sattvaM tEjO balaM dhRutiH |

vAsudEvAtmakAnyAhuH, kShEtraM kShEtraj~ja Eva ca || (16)

sarvAgamAnAmAcAraH prathamaM parikalypatE |

AcArapraBavO dharmO dharmasya praBuracyutaH || (17)

RuShayaH pitarO dEvA mahABUtAni dhAtavaH |

jaMgamAjaMgamaM cEdaM jagannArAyaNOdBavam || (18)

yOgO j~jAnaM tathA sAMKyaM vidyAH SilpAdikarma ca |

vEdASSAstrANi vij~jAnamEtatsarvaM janArdanAt || (19)

EkO viShNurmahadBUtaM pRuthagBUtAnyanEkaSaH |

trIn^^lOkAnvyApya BUtAtmA BuMktE viSvaBugavyayaH || (20)

imaM stavaM BagavatO viShNOrvyAsEna kIrtitam |

paThEdya icCEtpuruShaH SrEyaH prAptuM suKAni ca || (21)

viSvESvaramajaM dEvaM jagataH praBavApyayam |

BajaMti yE puShkarAkShaM na tE yAMti parABavam || (22)

|| na tE yAMti parABavam OM nama iti ||


arjuna uvAca


padmapatra viSAlAkSha padmanABa surOttama |

BaktAnAmanuraktAnAM trAtA Bava janArdana ||


SrI BagavAnuvAca


yO mAM nAmasahasrENa stOtumicCati pAMDava |

sO&hamEkEna SlOkEna stuta Eva na saMSayaH ||

|| stuta Eva na saMSaya OM nama iti ||


vyAsa uvAca


vAsanAdvAsudEvasya vAsitaM Buvanatrayam |

sarvaBUtanivAsO&si vAsudEva namO&stu tE ||

|| SrIvAsudEva namO&stuta OM nama iti ||


pArvatyuvAca

kEnOpAyEna laGunA viShNOrnAmasahasrakam |

paThyatE paMDitairnityaM SrOtumicCAmyahaM praBO ||


ISvara uvAca


SrIrAma rAma rAmEti ramE rAmE manOramE |

sahasranAmatattulyaM rAmanAma varAnanE ||

SrIrAma rAma rAmEti ramE rAmE manOramE |

sahasranAmatattulyaM rAmanAma varAnanE ||

SrIrAma rAma rAmEti ramE rAmE manOramE |

sahasranAmatattulyaM rAmanAma varAnanE ||

|| SrI rAmanAma varAnana OM nama iti ||


brahmOvAca


namO&stvanaMtAya sahasramUrtayE

sahasrapAdAkShiSirOrubAhavE |

sahasranAmnE puruShAya SASvatE

sahasrakOTiyugadhAriNE namaH ||

|| sahasrakOTiyugadhAriNE nama OM nama iti ||


saMjaya uvAca


yatra yOgESvaraH kRuShNO yatra pArthO dhanurdharaH |

tatra SrIrvijayO BUtirdhruvA nItirmatirmama ||


SrIBagavAnuvAca


ananyASciMtayaMtO mAM yE janAH paryupAsatE |

tEShAM nityABiyuktAnAM yOgakShEmaM vahAmyaham ||

paritrANAya sAdhUnAM vinASAya ca duShkRutAm |

dharmasaMsthApanArthAya saMBavAmi yugE yugE ||

ArtA viShaNNAH SithilASca BItAH

GOrEShu ca vyAdhiShu vartamAnAH |

saMkIrtya nArAyaNaSabdamAtraM

vimuktaduHKAH suKinO BavaMti ||

kAyEna vAcA manasEMdriyairvA

buddhyAtmanA vA prakRutEH svaBAvAt |

karOmi yadyat sakalaM parasmai

nArAyaNAyEti samarpayAmi ||

|| OM SAMtiH SAMtiH SAMtiH ||

No comments:

Post a Comment